Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवनवतितमी navanavatitamī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नवनवतितमी navanavatitamī
नवनवतितम्यौ navanavatitamyau
नवनवतितम्यः navanavatitamyaḥ
Vocativo नवनवतितमि navanavatitami
नवनवतितम्यौ navanavatitamyau
नवनवतितम्यः navanavatitamyaḥ
Acusativo नवनवतितमीम् navanavatitamīm
नवनवतितम्यौ navanavatitamyau
नवनवतितमीः navanavatitamīḥ
Instrumental नवनवतितम्या navanavatitamyā
नवनवतितमीभ्याम् navanavatitamībhyām
नवनवतितमीभिः navanavatitamībhiḥ
Dativo नवनवतितम्यै navanavatitamyai
नवनवतितमीभ्याम् navanavatitamībhyām
नवनवतितमीभ्यः navanavatitamībhyaḥ
Ablativo नवनवतितम्याः navanavatitamyāḥ
नवनवतितमीभ्याम् navanavatitamībhyām
नवनवतितमीभ्यः navanavatitamībhyaḥ
Genitivo नवनवतितम्याः navanavatitamyāḥ
नवनवतितम्योः navanavatitamyoḥ
नवनवतितमीनाम् navanavatitamīnām
Locativo नवनवतितम्याम् navanavatitamyām
नवनवतितम्योः navanavatitamyoḥ
नवनवतितमीषु navanavatitamīṣu