| Singular | Dual | Plural |
Nominative |
नवनवतितमी
navanavatitamī
|
नवनवतितम्यौ
navanavatitamyau
|
नवनवतितम्यः
navanavatitamyaḥ
|
Vocative |
नवनवतितमि
navanavatitami
|
नवनवतितम्यौ
navanavatitamyau
|
नवनवतितम्यः
navanavatitamyaḥ
|
Accusative |
नवनवतितमीम्
navanavatitamīm
|
नवनवतितम्यौ
navanavatitamyau
|
नवनवतितमीः
navanavatitamīḥ
|
Instrumental |
नवनवतितम्या
navanavatitamyā
|
नवनवतितमीभ्याम्
navanavatitamībhyām
|
नवनवतितमीभिः
navanavatitamībhiḥ
|
Dative |
नवनवतितम्यै
navanavatitamyai
|
नवनवतितमीभ्याम्
navanavatitamībhyām
|
नवनवतितमीभ्यः
navanavatitamībhyaḥ
|
Ablative |
नवनवतितम्याः
navanavatitamyāḥ
|
नवनवतितमीभ्याम्
navanavatitamībhyām
|
नवनवतितमीभ्यः
navanavatitamībhyaḥ
|
Genitive |
नवनवतितम्याः
navanavatitamyāḥ
|
नवनवतितम्योः
navanavatitamyoḥ
|
नवनवतितमीनाम्
navanavatitamīnām
|
Locative |
नवनवतितम्याम्
navanavatitamyām
|
नवनवतितम्योः
navanavatitamyoḥ
|
नवनवतितमीषु
navanavatitamīṣu
|