Sanskrit tools

Sanskrit declension


Declension of नवनवतितमी navanavatitamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवनवतितमी navanavatitamī
नवनवतितम्यौ navanavatitamyau
नवनवतितम्यः navanavatitamyaḥ
Vocative नवनवतितमि navanavatitami
नवनवतितम्यौ navanavatitamyau
नवनवतितम्यः navanavatitamyaḥ
Accusative नवनवतितमीम् navanavatitamīm
नवनवतितम्यौ navanavatitamyau
नवनवतितमीः navanavatitamīḥ
Instrumental नवनवतितम्या navanavatitamyā
नवनवतितमीभ्याम् navanavatitamībhyām
नवनवतितमीभिः navanavatitamībhiḥ
Dative नवनवतितम्यै navanavatitamyai
नवनवतितमीभ्याम् navanavatitamībhyām
नवनवतितमीभ्यः navanavatitamībhyaḥ
Ablative नवनवतितम्याः navanavatitamyāḥ
नवनवतितमीभ्याम् navanavatitamībhyām
नवनवतितमीभ्यः navanavatitamībhyaḥ
Genitive नवनवतितम्याः navanavatitamyāḥ
नवनवतितम्योः navanavatitamyoḥ
नवनवतितमीनाम् navanavatitamīnām
Locative नवनवतितम्याम् navanavatitamyām
नवनवतितम्योः navanavatitamyoḥ
नवनवतितमीषु navanavatitamīṣu