| Singular | Dual | Plural |
Nominativo |
नवपञ्चाशपदी
navapañcāśapadī
|
नवपञ्चाशपद्यौ
navapañcāśapadyau
|
नवपञ्चाशपद्यः
navapañcāśapadyaḥ
|
Vocativo |
नवपञ्चाशपदि
navapañcāśapadi
|
नवपञ्चाशपद्यौ
navapañcāśapadyau
|
नवपञ्चाशपद्यः
navapañcāśapadyaḥ
|
Acusativo |
नवपञ्चाशपदीम्
navapañcāśapadīm
|
नवपञ्चाशपद्यौ
navapañcāśapadyau
|
नवपञ्चाशपदीः
navapañcāśapadīḥ
|
Instrumental |
नवपञ्चाशपद्या
navapañcāśapadyā
|
नवपञ्चाशपदीभ्याम्
navapañcāśapadībhyām
|
नवपञ्चाशपदीभिः
navapañcāśapadībhiḥ
|
Dativo |
नवपञ्चाशपद्यै
navapañcāśapadyai
|
नवपञ्चाशपदीभ्याम्
navapañcāśapadībhyām
|
नवपञ्चाशपदीभ्यः
navapañcāśapadībhyaḥ
|
Ablativo |
नवपञ्चाशपद्याः
navapañcāśapadyāḥ
|
नवपञ्चाशपदीभ्याम्
navapañcāśapadībhyām
|
नवपञ्चाशपदीभ्यः
navapañcāśapadībhyaḥ
|
Genitivo |
नवपञ्चाशपद्याः
navapañcāśapadyāḥ
|
नवपञ्चाशपद्योः
navapañcāśapadyoḥ
|
नवपञ्चाशपदीनाम्
navapañcāśapadīnām
|
Locativo |
नवपञ्चाशपद्याम्
navapañcāśapadyām
|
नवपञ्चाशपद्योः
navapañcāśapadyoḥ
|
नवपञ्चाशपदीषु
navapañcāśapadīṣu
|