Sanskrit tools

Sanskrit declension


Declension of नवपञ्चाशपदी navapañcāśapadī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवपञ्चाशपदी navapañcāśapadī
नवपञ्चाशपद्यौ navapañcāśapadyau
नवपञ्चाशपद्यः navapañcāśapadyaḥ
Vocative नवपञ्चाशपदि navapañcāśapadi
नवपञ्चाशपद्यौ navapañcāśapadyau
नवपञ्चाशपद्यः navapañcāśapadyaḥ
Accusative नवपञ्चाशपदीम् navapañcāśapadīm
नवपञ्चाशपद्यौ navapañcāśapadyau
नवपञ्चाशपदीः navapañcāśapadīḥ
Instrumental नवपञ्चाशपद्या navapañcāśapadyā
नवपञ्चाशपदीभ्याम् navapañcāśapadībhyām
नवपञ्चाशपदीभिः navapañcāśapadībhiḥ
Dative नवपञ्चाशपद्यै navapañcāśapadyai
नवपञ्चाशपदीभ्याम् navapañcāśapadībhyām
नवपञ्चाशपदीभ्यः navapañcāśapadībhyaḥ
Ablative नवपञ्चाशपद्याः navapañcāśapadyāḥ
नवपञ्चाशपदीभ्याम् navapañcāśapadībhyām
नवपञ्चाशपदीभ्यः navapañcāśapadībhyaḥ
Genitive नवपञ्चाशपद्याः navapañcāśapadyāḥ
नवपञ्चाशपद्योः navapañcāśapadyoḥ
नवपञ्चाशपदीनाम् navapañcāśapadīnām
Locative नवपञ्चाशपद्याम् navapañcāśapadyām
नवपञ्चाशपद्योः navapañcāśapadyoḥ
नवपञ्चाशपदीषु navapañcāśapadīṣu