Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवमुखी navamukhī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नवमुखी navamukhī
नवमुख्यौ navamukhyau
नवमुख्यः navamukhyaḥ
Vocativo नवमुखि navamukhi
नवमुख्यौ navamukhyau
नवमुख्यः navamukhyaḥ
Acusativo नवमुखीम् navamukhīm
नवमुख्यौ navamukhyau
नवमुखीः navamukhīḥ
Instrumental नवमुख्या navamukhyā
नवमुखीभ्याम् navamukhībhyām
नवमुखीभिः navamukhībhiḥ
Dativo नवमुख्यै navamukhyai
नवमुखीभ्याम् navamukhībhyām
नवमुखीभ्यः navamukhībhyaḥ
Ablativo नवमुख्याः navamukhyāḥ
नवमुखीभ्याम् navamukhībhyām
नवमुखीभ्यः navamukhībhyaḥ
Genitivo नवमुख्याः navamukhyāḥ
नवमुख्योः navamukhyoḥ
नवमुखीनाम् navamukhīnām
Locativo नवमुख्याम् navamukhyām
नवमुख्योः navamukhyoḥ
नवमुखीषु navamukhīṣu