Sanskrit tools

Sanskrit declension


Declension of नवमुखी navamukhī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवमुखी navamukhī
नवमुख्यौ navamukhyau
नवमुख्यः navamukhyaḥ
Vocative नवमुखि navamukhi
नवमुख्यौ navamukhyau
नवमुख्यः navamukhyaḥ
Accusative नवमुखीम् navamukhīm
नवमुख्यौ navamukhyau
नवमुखीः navamukhīḥ
Instrumental नवमुख्या navamukhyā
नवमुखीभ्याम् navamukhībhyām
नवमुखीभिः navamukhībhiḥ
Dative नवमुख्यै navamukhyai
नवमुखीभ्याम् navamukhībhyām
नवमुखीभ्यः navamukhībhyaḥ
Ablative नवमुख्याः navamukhyāḥ
नवमुखीभ्याम् navamukhībhyām
नवमुखीभ्यः navamukhībhyaḥ
Genitive नवमुख्याः navamukhyāḥ
नवमुख्योः navamukhyoḥ
नवमुखीनाम् navamukhīnām
Locative नवमुख्याम् navamukhyām
नवमुख्योः navamukhyoḥ
नवमुखीषु navamukhīṣu