| Singular | Dual | Plural |
Nominative |
नवमुखी
navamukhī
|
नवमुख्यौ
navamukhyau
|
नवमुख्यः
navamukhyaḥ
|
Vocative |
नवमुखि
navamukhi
|
नवमुख्यौ
navamukhyau
|
नवमुख्यः
navamukhyaḥ
|
Accusative |
नवमुखीम्
navamukhīm
|
नवमुख्यौ
navamukhyau
|
नवमुखीः
navamukhīḥ
|
Instrumental |
नवमुख्या
navamukhyā
|
नवमुखीभ्याम्
navamukhībhyām
|
नवमुखीभिः
navamukhībhiḥ
|
Dative |
नवमुख्यै
navamukhyai
|
नवमुखीभ्याम्
navamukhībhyām
|
नवमुखीभ्यः
navamukhībhyaḥ
|
Ablative |
नवमुख्याः
navamukhyāḥ
|
नवमुखीभ्याम्
navamukhībhyām
|
नवमुखीभ्यः
navamukhībhyaḥ
|
Genitive |
नवमुख्याः
navamukhyāḥ
|
नवमुख्योः
navamukhyoḥ
|
नवमुखीनाम्
navamukhīnām
|
Locative |
नवमुख्याम्
navamukhyām
|
नवमुख्योः
navamukhyoḥ
|
नवमुखीषु
navamukhīṣu
|