Singular | Dual | Plural | |
Nominativo |
नवमुखम्
navamukham |
नवमुखे
navamukhe |
नवमुखानि
navamukhāni |
Vocativo |
नवमुख
navamukha |
नवमुखे
navamukhe |
नवमुखानि
navamukhāni |
Acusativo |
नवमुखम्
navamukham |
नवमुखे
navamukhe |
नवमुखानि
navamukhāni |
Instrumental |
नवमुखेन
navamukhena |
नवमुखाभ्याम्
navamukhābhyām |
नवमुखैः
navamukhaiḥ |
Dativo |
नवमुखाय
navamukhāya |
नवमुखाभ्याम्
navamukhābhyām |
नवमुखेभ्यः
navamukhebhyaḥ |
Ablativo |
नवमुखात्
navamukhāt |
नवमुखाभ्याम्
navamukhābhyām |
नवमुखेभ्यः
navamukhebhyaḥ |
Genitivo |
नवमुखस्य
navamukhasya |
नवमुखयोः
navamukhayoḥ |
नवमुखानाम्
navamukhānām |
Locativo |
नवमुखे
navamukhe |
नवमुखयोः
navamukhayoḥ |
नवमुखेषु
navamukheṣu |