| Singular | Dual | Plural |
Nominativo |
नवरङ्गम्
navaraṅgam
|
नवरङ्गे
navaraṅge
|
नवरङ्गाणि
navaraṅgāṇi
|
Vocativo |
नवरङ्ग
navaraṅga
|
नवरङ्गे
navaraṅge
|
नवरङ्गाणि
navaraṅgāṇi
|
Acusativo |
नवरङ्गम्
navaraṅgam
|
नवरङ्गे
navaraṅge
|
नवरङ्गाणि
navaraṅgāṇi
|
Instrumental |
नवरङ्गेण
navaraṅgeṇa
|
नवरङ्गाभ्याम्
navaraṅgābhyām
|
नवरङ्गैः
navaraṅgaiḥ
|
Dativo |
नवरङ्गाय
navaraṅgāya
|
नवरङ्गाभ्याम्
navaraṅgābhyām
|
नवरङ्गेभ्यः
navaraṅgebhyaḥ
|
Ablativo |
नवरङ्गात्
navaraṅgāt
|
नवरङ्गाभ्याम्
navaraṅgābhyām
|
नवरङ्गेभ्यः
navaraṅgebhyaḥ
|
Genitivo |
नवरङ्गस्य
navaraṅgasya
|
नवरङ्गयोः
navaraṅgayoḥ
|
नवरङ्गाणाम्
navaraṅgāṇām
|
Locativo |
नवरङ्गे
navaraṅge
|
नवरङ्गयोः
navaraṅgayoḥ
|
नवरङ्गेषु
navaraṅgeṣu
|