| Singular | Dual | Plural |
Nominativo |
नवरत्नदानम्
navaratnadānam
|
नवरत्नदाने
navaratnadāne
|
नवरत्नदानानि
navaratnadānāni
|
Vocativo |
नवरत्नदान
navaratnadāna
|
नवरत्नदाने
navaratnadāne
|
नवरत्नदानानि
navaratnadānāni
|
Acusativo |
नवरत्नदानम्
navaratnadānam
|
नवरत्नदाने
navaratnadāne
|
नवरत्नदानानि
navaratnadānāni
|
Instrumental |
नवरत्नदानेन
navaratnadānena
|
नवरत्नदानाभ्याम्
navaratnadānābhyām
|
नवरत्नदानैः
navaratnadānaiḥ
|
Dativo |
नवरत्नदानाय
navaratnadānāya
|
नवरत्नदानाभ्याम्
navaratnadānābhyām
|
नवरत्नदानेभ्यः
navaratnadānebhyaḥ
|
Ablativo |
नवरत्नदानात्
navaratnadānāt
|
नवरत्नदानाभ्याम्
navaratnadānābhyām
|
नवरत्नदानेभ्यः
navaratnadānebhyaḥ
|
Genitivo |
नवरत्नदानस्य
navaratnadānasya
|
नवरत्नदानयोः
navaratnadānayoḥ
|
नवरत्नदानानाम्
navaratnadānānām
|
Locativo |
नवरत्नदाने
navaratnadāne
|
नवरत्नदानयोः
navaratnadānayoḥ
|
नवरत्नदानेषु
navaratnadāneṣu
|