Singular | Dual | Plural | |
Nominativo |
नवरसः
navarasaḥ |
नवरसौ
navarasau |
नवरसाः
navarasāḥ |
Vocativo |
नवरस
navarasa |
नवरसौ
navarasau |
नवरसाः
navarasāḥ |
Acusativo |
नवरसम्
navarasam |
नवरसौ
navarasau |
नवरसान्
navarasān |
Instrumental |
नवरसेन
navarasena |
नवरसाभ्याम्
navarasābhyām |
नवरसैः
navarasaiḥ |
Dativo |
नवरसाय
navarasāya |
नवरसाभ्याम्
navarasābhyām |
नवरसेभ्यः
navarasebhyaḥ |
Ablativo |
नवरसात्
navarasāt |
नवरसाभ्याम्
navarasābhyām |
नवरसेभ्यः
navarasebhyaḥ |
Genitivo |
नवरसस्य
navarasasya |
नवरसयोः
navarasayoḥ |
नवरसानाम्
navarasānām |
Locativo |
नवरसे
navarase |
नवरसयोः
navarasayoḥ |
नवरसेषु
navaraseṣu |