Singular | Dual | Plural | |
Nominativo |
नवरसा
navarasā |
नवरसे
navarase |
नवरसाः
navarasāḥ |
Vocativo |
नवरसे
navarase |
नवरसे
navarase |
नवरसाः
navarasāḥ |
Acusativo |
नवरसाम्
navarasām |
नवरसे
navarase |
नवरसाः
navarasāḥ |
Instrumental |
नवरसया
navarasayā |
नवरसाभ्याम्
navarasābhyām |
नवरसाभिः
navarasābhiḥ |
Dativo |
नवरसायै
navarasāyai |
नवरसाभ्याम्
navarasābhyām |
नवरसाभ्यः
navarasābhyaḥ |
Ablativo |
नवरसायाः
navarasāyāḥ |
नवरसाभ्याम्
navarasābhyām |
नवरसाभ्यः
navarasābhyaḥ |
Genitivo |
नवरसायाः
navarasāyāḥ |
नवरसयोः
navarasayoḥ |
नवरसानाम्
navarasānām |
Locativo |
नवरसायाम्
navarasāyām |
नवरसयोः
navarasayoḥ |
नवरसासु
navarasāsu |