Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरसतरंगिणी navarasataraṁgiṇī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नवरसतरंगिणी navarasataraṁgiṇī
नवरसतरंगिण्यौ navarasataraṁgiṇyau
नवरसतरंगिण्यः navarasataraṁgiṇyaḥ
Vocativo नवरसतरंगिणि navarasataraṁgiṇi
नवरसतरंगिण्यौ navarasataraṁgiṇyau
नवरसतरंगिण्यः navarasataraṁgiṇyaḥ
Acusativo नवरसतरंगिणीम् navarasataraṁgiṇīm
नवरसतरंगिण्यौ navarasataraṁgiṇyau
नवरसतरंगिणीः navarasataraṁgiṇīḥ
Instrumental नवरसतरंगिण्या navarasataraṁgiṇyā
नवरसतरंगिणीभ्याम् navarasataraṁgiṇībhyām
नवरसतरंगिणीभिः navarasataraṁgiṇībhiḥ
Dativo नवरसतरंगिण्यै navarasataraṁgiṇyai
नवरसतरंगिणीभ्याम् navarasataraṁgiṇībhyām
नवरसतरंगिणीभ्यः navarasataraṁgiṇībhyaḥ
Ablativo नवरसतरंगिण्याः navarasataraṁgiṇyāḥ
नवरसतरंगिणीभ्याम् navarasataraṁgiṇībhyām
नवरसतरंगिणीभ्यः navarasataraṁgiṇībhyaḥ
Genitivo नवरसतरंगिण्याः navarasataraṁgiṇyāḥ
नवरसतरंगिण्योः navarasataraṁgiṇyoḥ
नवरसतरंगिणीनाम् navarasataraṁgiṇīnām
Locativo नवरसतरंगिण्याम् navarasataraṁgiṇyām
नवरसतरंगिण्योः navarasataraṁgiṇyoḥ
नवरसतरंगिणीषु navarasataraṁgiṇīṣu