| Singular | Dual | Plural |
Nominativo |
नवरसतरंगिणी
navarasataraṁgiṇī
|
नवरसतरंगिण्यौ
navarasataraṁgiṇyau
|
नवरसतरंगिण्यः
navarasataraṁgiṇyaḥ
|
Vocativo |
नवरसतरंगिणि
navarasataraṁgiṇi
|
नवरसतरंगिण्यौ
navarasataraṁgiṇyau
|
नवरसतरंगिण्यः
navarasataraṁgiṇyaḥ
|
Acusativo |
नवरसतरंगिणीम्
navarasataraṁgiṇīm
|
नवरसतरंगिण्यौ
navarasataraṁgiṇyau
|
नवरसतरंगिणीः
navarasataraṁgiṇīḥ
|
Instrumental |
नवरसतरंगिण्या
navarasataraṁgiṇyā
|
नवरसतरंगिणीभ्याम्
navarasataraṁgiṇībhyām
|
नवरसतरंगिणीभिः
navarasataraṁgiṇībhiḥ
|
Dativo |
नवरसतरंगिण्यै
navarasataraṁgiṇyai
|
नवरसतरंगिणीभ्याम्
navarasataraṁgiṇībhyām
|
नवरसतरंगिणीभ्यः
navarasataraṁgiṇībhyaḥ
|
Ablativo |
नवरसतरंगिण्याः
navarasataraṁgiṇyāḥ
|
नवरसतरंगिणीभ्याम्
navarasataraṁgiṇībhyām
|
नवरसतरंगिणीभ्यः
navarasataraṁgiṇībhyaḥ
|
Genitivo |
नवरसतरंगिण्याः
navarasataraṁgiṇyāḥ
|
नवरसतरंगिण्योः
navarasataraṁgiṇyoḥ
|
नवरसतरंगिणीनाम्
navarasataraṁgiṇīnām
|
Locativo |
नवरसतरंगिण्याम्
navarasataraṁgiṇyām
|
नवरसतरंगिण्योः
navarasataraṁgiṇyoḥ
|
नवरसतरंगिणीषु
navarasataraṁgiṇīṣu
|