Sanskrit tools

Sanskrit declension


Declension of नवरसतरंगिणी navarasataraṁgiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवरसतरंगिणी navarasataraṁgiṇī
नवरसतरंगिण्यौ navarasataraṁgiṇyau
नवरसतरंगिण्यः navarasataraṁgiṇyaḥ
Vocative नवरसतरंगिणि navarasataraṁgiṇi
नवरसतरंगिण्यौ navarasataraṁgiṇyau
नवरसतरंगिण्यः navarasataraṁgiṇyaḥ
Accusative नवरसतरंगिणीम् navarasataraṁgiṇīm
नवरसतरंगिण्यौ navarasataraṁgiṇyau
नवरसतरंगिणीः navarasataraṁgiṇīḥ
Instrumental नवरसतरंगिण्या navarasataraṁgiṇyā
नवरसतरंगिणीभ्याम् navarasataraṁgiṇībhyām
नवरसतरंगिणीभिः navarasataraṁgiṇībhiḥ
Dative नवरसतरंगिण्यै navarasataraṁgiṇyai
नवरसतरंगिणीभ्याम् navarasataraṁgiṇībhyām
नवरसतरंगिणीभ्यः navarasataraṁgiṇībhyaḥ
Ablative नवरसतरंगिण्याः navarasataraṁgiṇyāḥ
नवरसतरंगिणीभ्याम् navarasataraṁgiṇībhyām
नवरसतरंगिणीभ्यः navarasataraṁgiṇībhyaḥ
Genitive नवरसतरंगिण्याः navarasataraṁgiṇyāḥ
नवरसतरंगिण्योः navarasataraṁgiṇyoḥ
नवरसतरंगिणीनाम् navarasataraṁgiṇīnām
Locative नवरसतरंगिण्याम् navarasataraṁgiṇyām
नवरसतरंगिण्योः navarasataraṁgiṇyoḥ
नवरसतरंगिणीषु navarasataraṁgiṇīṣu