Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवरसरत्नहार navarasaratnahāra, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवरसरत्नहारः navarasaratnahāraḥ
नवरसरत्नहारौ navarasaratnahārau
नवरसरत्नहाराः navarasaratnahārāḥ
Vocativo नवरसरत्नहार navarasaratnahāra
नवरसरत्नहारौ navarasaratnahārau
नवरसरत्नहाराः navarasaratnahārāḥ
Acusativo नवरसरत्नहारम् navarasaratnahāram
नवरसरत्नहारौ navarasaratnahārau
नवरसरत्नहारान् navarasaratnahārān
Instrumental नवरसरत्नहारेण navarasaratnahāreṇa
नवरसरत्नहाराभ्याम् navarasaratnahārābhyām
नवरसरत्नहारैः navarasaratnahāraiḥ
Dativo नवरसरत्नहाराय navarasaratnahārāya
नवरसरत्नहाराभ्याम् navarasaratnahārābhyām
नवरसरत्नहारेभ्यः navarasaratnahārebhyaḥ
Ablativo नवरसरत्नहारात् navarasaratnahārāt
नवरसरत्नहाराभ्याम् navarasaratnahārābhyām
नवरसरत्नहारेभ्यः navarasaratnahārebhyaḥ
Genitivo नवरसरत्नहारस्य navarasaratnahārasya
नवरसरत्नहारयोः navarasaratnahārayoḥ
नवरसरत्नहाराणाम् navarasaratnahārāṇām
Locativo नवरसरत्नहारे navarasaratnahāre
नवरसरत्नहारयोः navarasaratnahārayoḥ
नवरसरत्नहारेषु navarasaratnahāreṣu