| Singular | Dual | Plural |
Nominativo |
नवरसरत्नहारः
navarasaratnahāraḥ
|
नवरसरत्नहारौ
navarasaratnahārau
|
नवरसरत्नहाराः
navarasaratnahārāḥ
|
Vocativo |
नवरसरत्नहार
navarasaratnahāra
|
नवरसरत्नहारौ
navarasaratnahārau
|
नवरसरत्नहाराः
navarasaratnahārāḥ
|
Acusativo |
नवरसरत्नहारम्
navarasaratnahāram
|
नवरसरत्नहारौ
navarasaratnahārau
|
नवरसरत्नहारान्
navarasaratnahārān
|
Instrumental |
नवरसरत्नहारेण
navarasaratnahāreṇa
|
नवरसरत्नहाराभ्याम्
navarasaratnahārābhyām
|
नवरसरत्नहारैः
navarasaratnahāraiḥ
|
Dativo |
नवरसरत्नहाराय
navarasaratnahārāya
|
नवरसरत्नहाराभ्याम्
navarasaratnahārābhyām
|
नवरसरत्नहारेभ्यः
navarasaratnahārebhyaḥ
|
Ablativo |
नवरसरत्नहारात्
navarasaratnahārāt
|
नवरसरत्नहाराभ्याम्
navarasaratnahārābhyām
|
नवरसरत्नहारेभ्यः
navarasaratnahārebhyaḥ
|
Genitivo |
नवरसरत्नहारस्य
navarasaratnahārasya
|
नवरसरत्नहारयोः
navarasaratnahārayoḥ
|
नवरसरत्नहाराणाम्
navarasaratnahārāṇām
|
Locativo |
नवरसरत्नहारे
navarasaratnahāre
|
नवरसरत्नहारयोः
navarasaratnahārayoḥ
|
नवरसरत्नहारेषु
navarasaratnahāreṣu
|