Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवराशिक navarāśika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवराशिकः navarāśikaḥ
नवराशिकौ navarāśikau
नवराशिकाः navarāśikāḥ
Vocativo नवराशिक navarāśika
नवराशिकौ navarāśikau
नवराशिकाः navarāśikāḥ
Acusativo नवराशिकम् navarāśikam
नवराशिकौ navarāśikau
नवराशिकान् navarāśikān
Instrumental नवराशिकेन navarāśikena
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकैः navarāśikaiḥ
Dativo नवराशिकाय navarāśikāya
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकेभ्यः navarāśikebhyaḥ
Ablativo नवराशिकात् navarāśikāt
नवराशिकाभ्याम् navarāśikābhyām
नवराशिकेभ्यः navarāśikebhyaḥ
Genitivo नवराशिकस्य navarāśikasya
नवराशिकयोः navarāśikayoḥ
नवराशिकानाम् navarāśikānām
Locativo नवराशिके navarāśike
नवराशिकयोः navarāśikayoḥ
नवराशिकेषु navarāśikeṣu