Singular | Dual | Plural | |
Nominativo |
नवर्चा
navarcā |
नवर्चे
navarce |
नवर्चाः
navarcāḥ |
Vocativo |
नवर्चे
navarce |
नवर्चे
navarce |
नवर्चाः
navarcāḥ |
Acusativo |
नवर्चाम्
navarcām |
नवर्चे
navarce |
नवर्चाः
navarcāḥ |
Instrumental |
नवर्चया
navarcayā |
नवर्चाभ्याम्
navarcābhyām |
नवर्चाभिः
navarcābhiḥ |
Dativo |
नवर्चायै
navarcāyai |
नवर्चाभ्याम्
navarcābhyām |
नवर्चाभ्यः
navarcābhyaḥ |
Ablativo |
नवर्चायाः
navarcāyāḥ |
नवर्चाभ्याम्
navarcābhyām |
नवर्चाभ्यः
navarcābhyaḥ |
Genitivo |
नवर्चायाः
navarcāyāḥ |
नवर्चयोः
navarcayoḥ |
नवर्चानाम्
navarcānām |
Locativo |
नवर्चायाम्
navarcāyām |
नवर्चयोः
navarcayoḥ |
नवर्चासु
navarcāsu |