| Singular | Dual | Plural |
Nominativo |
नववार्षिकम्
navavārṣikam
|
नववार्षिके
navavārṣike
|
नववार्षिकाणि
navavārṣikāṇi
|
Vocativo |
नववार्षिक
navavārṣika
|
नववार्षिके
navavārṣike
|
नववार्षिकाणि
navavārṣikāṇi
|
Acusativo |
नववार्षिकम्
navavārṣikam
|
नववार्षिके
navavārṣike
|
नववार्षिकाणि
navavārṣikāṇi
|
Instrumental |
नववार्षिकेण
navavārṣikeṇa
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकैः
navavārṣikaiḥ
|
Dativo |
नववार्षिकाय
navavārṣikāya
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकेभ्यः
navavārṣikebhyaḥ
|
Ablativo |
नववार्षिकात्
navavārṣikāt
|
नववार्षिकाभ्याम्
navavārṣikābhyām
|
नववार्षिकेभ्यः
navavārṣikebhyaḥ
|
Genitivo |
नववार्षिकस्य
navavārṣikasya
|
नववार्षिकयोः
navavārṣikayoḥ
|
नववार्षिकाणाम्
navavārṣikāṇām
|
Locativo |
नववार्षिके
navavārṣike
|
नववार्षिकयोः
navavārṣikayoḥ
|
नववार्षिकेषु
navavārṣikeṣu
|