| Singular | Dual | Plural |
Nominativo |
नवषट्कम्
navaṣaṭkam
|
नवषट्के
navaṣaṭke
|
नवषट्कानि
navaṣaṭkāni
|
Vocativo |
नवषट्क
navaṣaṭka
|
नवषट्के
navaṣaṭke
|
नवषट्कानि
navaṣaṭkāni
|
Acusativo |
नवषट्कम्
navaṣaṭkam
|
नवषट्के
navaṣaṭke
|
नवषट्कानि
navaṣaṭkāni
|
Instrumental |
नवषट्केन
navaṣaṭkena
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्कैः
navaṣaṭkaiḥ
|
Dativo |
नवषट्काय
navaṣaṭkāya
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्केभ्यः
navaṣaṭkebhyaḥ
|
Ablativo |
नवषट्कात्
navaṣaṭkāt
|
नवषट्काभ्याम्
navaṣaṭkābhyām
|
नवषट्केभ्यः
navaṣaṭkebhyaḥ
|
Genitivo |
नवषट्कस्य
navaṣaṭkasya
|
नवषट्कयोः
navaṣaṭkayoḥ
|
नवषट्कानाम्
navaṣaṭkānām
|
Locativo |
नवषट्के
navaṣaṭke
|
नवषट्कयोः
navaṣaṭkayoḥ
|
नवषट्केषु
navaṣaṭkeṣu
|