| Singular | Dual | Plural |
Nominativo |
नवसंयोजनविसंयोजनकः
navasaṁyojanavisaṁyojanakaḥ
|
नवसंयोजनविसंयोजनकौ
navasaṁyojanavisaṁyojanakau
|
नवसंयोजनविसंयोजनकाः
navasaṁyojanavisaṁyojanakāḥ
|
Vocativo |
नवसंयोजनविसंयोजनक
navasaṁyojanavisaṁyojanaka
|
नवसंयोजनविसंयोजनकौ
navasaṁyojanavisaṁyojanakau
|
नवसंयोजनविसंयोजनकाः
navasaṁyojanavisaṁyojanakāḥ
|
Acusativo |
नवसंयोजनविसंयोजनकम्
navasaṁyojanavisaṁyojanakam
|
नवसंयोजनविसंयोजनकौ
navasaṁyojanavisaṁyojanakau
|
नवसंयोजनविसंयोजनकान्
navasaṁyojanavisaṁyojanakān
|
Instrumental |
नवसंयोजनविसंयोजनकेन
navasaṁyojanavisaṁyojanakena
|
नवसंयोजनविसंयोजनकाभ्याम्
navasaṁyojanavisaṁyojanakābhyām
|
नवसंयोजनविसंयोजनकैः
navasaṁyojanavisaṁyojanakaiḥ
|
Dativo |
नवसंयोजनविसंयोजनकाय
navasaṁyojanavisaṁyojanakāya
|
नवसंयोजनविसंयोजनकाभ्याम्
navasaṁyojanavisaṁyojanakābhyām
|
नवसंयोजनविसंयोजनकेभ्यः
navasaṁyojanavisaṁyojanakebhyaḥ
|
Ablativo |
नवसंयोजनविसंयोजनकात्
navasaṁyojanavisaṁyojanakāt
|
नवसंयोजनविसंयोजनकाभ्याम्
navasaṁyojanavisaṁyojanakābhyām
|
नवसंयोजनविसंयोजनकेभ्यः
navasaṁyojanavisaṁyojanakebhyaḥ
|
Genitivo |
नवसंयोजनविसंयोजनकस्य
navasaṁyojanavisaṁyojanakasya
|
नवसंयोजनविसंयोजनकयोः
navasaṁyojanavisaṁyojanakayoḥ
|
नवसंयोजनविसंयोजनकानाम्
navasaṁyojanavisaṁyojanakānām
|
Locativo |
नवसंयोजनविसंयोजनके
navasaṁyojanavisaṁyojanake
|
नवसंयोजनविसंयोजनकयोः
navasaṁyojanavisaṁyojanakayoḥ
|
नवसंयोजनविसंयोजनकेषु
navasaṁyojanavisaṁyojanakeṣu
|