| Singular | Dual | Plural |
Nominativo |
नवसप्ततितमी
navasaptatitamī
|
नवसप्ततितम्यौ
navasaptatitamyau
|
नवसप्ततितम्यः
navasaptatitamyaḥ
|
Vocativo |
नवसप्ततितमि
navasaptatitami
|
नवसप्ततितम्यौ
navasaptatitamyau
|
नवसप्ततितम्यः
navasaptatitamyaḥ
|
Acusativo |
नवसप्ततितमीम्
navasaptatitamīm
|
नवसप्ततितम्यौ
navasaptatitamyau
|
नवसप्ततितमीः
navasaptatitamīḥ
|
Instrumental |
नवसप्ततितम्या
navasaptatitamyā
|
नवसप्ततितमीभ्याम्
navasaptatitamībhyām
|
नवसप्ततितमीभिः
navasaptatitamībhiḥ
|
Dativo |
नवसप्ततितम्यै
navasaptatitamyai
|
नवसप्ततितमीभ्याम्
navasaptatitamībhyām
|
नवसप्ततितमीभ्यः
navasaptatitamībhyaḥ
|
Ablativo |
नवसप्ततितम्याः
navasaptatitamyāḥ
|
नवसप्ततितमीभ्याम्
navasaptatitamībhyām
|
नवसप्ततितमीभ्यः
navasaptatitamībhyaḥ
|
Genitivo |
नवसप्ततितम्याः
navasaptatitamyāḥ
|
नवसप्ततितम्योः
navasaptatitamyoḥ
|
नवसप्ततितमीनाम्
navasaptatitamīnām
|
Locativo |
नवसप्ततितम्याम्
navasaptatitamyām
|
नवसप्ततितम्योः
navasaptatitamyoḥ
|
नवसप्ततितमीषु
navasaptatitamīṣu
|