| Singular | Dual | Plural |
Nominative |
नवसप्ततितमी
navasaptatitamī
|
नवसप्ततितम्यौ
navasaptatitamyau
|
नवसप्ततितम्यः
navasaptatitamyaḥ
|
Vocative |
नवसप्ततितमि
navasaptatitami
|
नवसप्ततितम्यौ
navasaptatitamyau
|
नवसप्ततितम्यः
navasaptatitamyaḥ
|
Accusative |
नवसप्ततितमीम्
navasaptatitamīm
|
नवसप्ततितम्यौ
navasaptatitamyau
|
नवसप्ततितमीः
navasaptatitamīḥ
|
Instrumental |
नवसप्ततितम्या
navasaptatitamyā
|
नवसप्ततितमीभ्याम्
navasaptatitamībhyām
|
नवसप्ततितमीभिः
navasaptatitamībhiḥ
|
Dative |
नवसप्ततितम्यै
navasaptatitamyai
|
नवसप्ततितमीभ्याम्
navasaptatitamībhyām
|
नवसप्ततितमीभ्यः
navasaptatitamībhyaḥ
|
Ablative |
नवसप्ततितम्याः
navasaptatitamyāḥ
|
नवसप्ततितमीभ्याम्
navasaptatitamībhyām
|
नवसप्ततितमीभ्यः
navasaptatitamībhyaḥ
|
Genitive |
नवसप्ततितम्याः
navasaptatitamyāḥ
|
नवसप्ततितम्योः
navasaptatitamyoḥ
|
नवसप्ततितमीनाम्
navasaptatitamīnām
|
Locative |
नवसप्ततितम्याम्
navasaptatitamyām
|
नवसप्ततितम्योः
navasaptatitamyoḥ
|
नवसप्ततितमीषु
navasaptatitamīṣu
|