Sanskrit tools

Sanskrit declension


Declension of नवसप्ततितमी navasaptatitamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवसप्ततितमी navasaptatitamī
नवसप्ततितम्यौ navasaptatitamyau
नवसप्ततितम्यः navasaptatitamyaḥ
Vocative नवसप्ततितमि navasaptatitami
नवसप्ततितम्यौ navasaptatitamyau
नवसप्ततितम्यः navasaptatitamyaḥ
Accusative नवसप्ततितमीम् navasaptatitamīm
नवसप्ततितम्यौ navasaptatitamyau
नवसप्ततितमीः navasaptatitamīḥ
Instrumental नवसप्ततितम्या navasaptatitamyā
नवसप्ततितमीभ्याम् navasaptatitamībhyām
नवसप्ततितमीभिः navasaptatitamībhiḥ
Dative नवसप्ततितम्यै navasaptatitamyai
नवसप्ततितमीभ्याम् navasaptatitamībhyām
नवसप्ततितमीभ्यः navasaptatitamībhyaḥ
Ablative नवसप्ततितम्याः navasaptatitamyāḥ
नवसप्ततितमीभ्याम् navasaptatitamībhyām
नवसप्ततितमीभ्यः navasaptatitamībhyaḥ
Genitive नवसप्ततितम्याः navasaptatitamyāḥ
नवसप्ततितम्योः navasaptatitamyoḥ
नवसप्ततितमीनाम् navasaptatitamīnām
Locative नवसप्ततितम्याम् navasaptatitamyām
नवसप्ततितम्योः navasaptatitamyoḥ
नवसप्ततितमीषु navasaptatitamīṣu