| Singular | Dual | Plural |
Nominativo |
नवसप्तदशः
navasaptadaśaḥ
|
नवसप्तदशौ
navasaptadaśau
|
नवसप्तदशाः
navasaptadaśāḥ
|
Vocativo |
नवसप्तदश
navasaptadaśa
|
नवसप्तदशौ
navasaptadaśau
|
नवसप्तदशाः
navasaptadaśāḥ
|
Acusativo |
नवसप्तदशम्
navasaptadaśam
|
नवसप्तदशौ
navasaptadaśau
|
नवसप्तदशान्
navasaptadaśān
|
Instrumental |
नवसप्तदशेन
navasaptadaśena
|
नवसप्तदशाभ्याम्
navasaptadaśābhyām
|
नवसप्तदशैः
navasaptadaśaiḥ
|
Dativo |
नवसप्तदशाय
navasaptadaśāya
|
नवसप्तदशाभ्याम्
navasaptadaśābhyām
|
नवसप्तदशेभ्यः
navasaptadaśebhyaḥ
|
Ablativo |
नवसप्तदशात्
navasaptadaśāt
|
नवसप्तदशाभ्याम्
navasaptadaśābhyām
|
नवसप्तदशेभ्यः
navasaptadaśebhyaḥ
|
Genitivo |
नवसप्तदशस्य
navasaptadaśasya
|
नवसप्तदशयोः
navasaptadaśayoḥ
|
नवसप्तदशानाम्
navasaptadaśānām
|
Locativo |
नवसप्तदशे
navasaptadaśe
|
नवसप्तदशयोः
navasaptadaśayoḥ
|
नवसप्तदशेषु
navasaptadaśeṣu
|