| Singular | Dual | Plural |
Nominativo |
नवस्रक्तिः
navasraktiḥ
|
नवस्रक्ती
navasraktī
|
नवस्रक्तयः
navasraktayaḥ
|
Vocativo |
नवस्रक्ते
navasrakte
|
नवस्रक्ती
navasraktī
|
नवस्रक्तयः
navasraktayaḥ
|
Acusativo |
नवस्रक्तिम्
navasraktim
|
नवस्रक्ती
navasraktī
|
नवस्रक्तीन्
navasraktīn
|
Instrumental |
नवस्रक्तिना
navasraktinā
|
नवस्रक्तिभ्याम्
navasraktibhyām
|
नवस्रक्तिभिः
navasraktibhiḥ
|
Dativo |
नवस्रक्तये
navasraktaye
|
नवस्रक्तिभ्याम्
navasraktibhyām
|
नवस्रक्तिभ्यः
navasraktibhyaḥ
|
Ablativo |
नवस्रक्तेः
navasrakteḥ
|
नवस्रक्तिभ्याम्
navasraktibhyām
|
नवस्रक्तिभ्यः
navasraktibhyaḥ
|
Genitivo |
नवस्रक्तेः
navasrakteḥ
|
नवस्रक्त्योः
navasraktyoḥ
|
नवस्रक्तीनाम्
navasraktīnām
|
Locativo |
नवस्रक्तौ
navasraktau
|
नवस्रक्त्योः
navasraktyoḥ
|
नवस्रक्तिषु
navasraktiṣu
|