Singular | Dual | Plural | |
Nominativo |
नवस्रक्ति
navasrakti |
नवस्रक्तिनी
navasraktinī |
नवस्रक्तीनि
navasraktīni |
Vocativo |
नवस्रक्ते
navasrakte नवस्रक्ति navasrakti |
नवस्रक्तिनी
navasraktinī |
नवस्रक्तीनि
navasraktīni |
Acusativo |
नवस्रक्ति
navasrakti |
नवस्रक्तिनी
navasraktinī |
नवस्रक्तीनि
navasraktīni |
Instrumental |
नवस्रक्तिना
navasraktinā |
नवस्रक्तिभ्याम्
navasraktibhyām |
नवस्रक्तिभिः
navasraktibhiḥ |
Dativo |
नवस्रक्तिने
navasraktine |
नवस्रक्तिभ्याम्
navasraktibhyām |
नवस्रक्तिभ्यः
navasraktibhyaḥ |
Ablativo |
नवस्रक्तिनः
navasraktinaḥ |
नवस्रक्तिभ्याम्
navasraktibhyām |
नवस्रक्तिभ्यः
navasraktibhyaḥ |
Genitivo |
नवस्रक्तिनः
navasraktinaḥ |
नवस्रक्तिनोः
navasraktinoḥ |
नवस्रक्तीनाम्
navasraktīnām |
Locativo |
नवस्रक्तिनि
navasraktini |
नवस्रक्तिनोः
navasraktinoḥ |
नवस्रक्तिषु
navasraktiṣu |