| Singular | Dual | Plural |
Nominativo |
नवांशकपः
navāṁśakapaḥ
|
नवांशकपौ
navāṁśakapau
|
नवांशकपाः
navāṁśakapāḥ
|
Vocativo |
नवांशकप
navāṁśakapa
|
नवांशकपौ
navāṁśakapau
|
नवांशकपाः
navāṁśakapāḥ
|
Acusativo |
नवांशकपम्
navāṁśakapam
|
नवांशकपौ
navāṁśakapau
|
नवांशकपान्
navāṁśakapān
|
Instrumental |
नवांशकपेन
navāṁśakapena
|
नवांशकपाभ्याम्
navāṁśakapābhyām
|
नवांशकपैः
navāṁśakapaiḥ
|
Dativo |
नवांशकपाय
navāṁśakapāya
|
नवांशकपाभ्याम्
navāṁśakapābhyām
|
नवांशकपेभ्यः
navāṁśakapebhyaḥ
|
Ablativo |
नवांशकपात्
navāṁśakapāt
|
नवांशकपाभ्याम्
navāṁśakapābhyām
|
नवांशकपेभ्यः
navāṁśakapebhyaḥ
|
Genitivo |
नवांशकपस्य
navāṁśakapasya
|
नवांशकपयोः
navāṁśakapayoḥ
|
नवांशकपानाम्
navāṁśakapānām
|
Locativo |
नवांशकपे
navāṁśakape
|
नवांशकपयोः
navāṁśakapayoḥ
|
नवांशकपेषु
navāṁśakapeṣu
|