| Singular | Dual | Plural |
Nominativo |
नवाक्षरम्
navākṣaram
|
नवाक्षरे
navākṣare
|
नवाक्षराणि
navākṣarāṇi
|
Vocativo |
नवाक्षर
navākṣara
|
नवाक्षरे
navākṣare
|
नवाक्षराणि
navākṣarāṇi
|
Acusativo |
नवाक्षरम्
navākṣaram
|
नवाक्षरे
navākṣare
|
नवाक्षराणि
navākṣarāṇi
|
Instrumental |
नवाक्षरेण
navākṣareṇa
|
नवाक्षराभ्याम्
navākṣarābhyām
|
नवाक्षरैः
navākṣaraiḥ
|
Dativo |
नवाक्षराय
navākṣarāya
|
नवाक्षराभ्याम्
navākṣarābhyām
|
नवाक्षरेभ्यः
navākṣarebhyaḥ
|
Ablativo |
नवाक्षरात्
navākṣarāt
|
नवाक्षराभ्याम्
navākṣarābhyām
|
नवाक्षरेभ्यः
navākṣarebhyaḥ
|
Genitivo |
नवाक्षरस्य
navākṣarasya
|
नवाक्षरयोः
navākṣarayoḥ
|
नवाक्षराणाम्
navākṣarāṇām
|
Locativo |
नवाक्षरे
navākṣare
|
नवाक्षरयोः
navākṣarayoḥ
|
नवाक्षरेषु
navākṣareṣu
|