Singular | Dual | Plural | |
Nominativo |
नवारत्निः
navāratniḥ |
नवारत्नी
navāratnī |
नवारत्नयः
navāratnayaḥ |
Vocativo |
नवारत्ने
navāratne |
नवारत्नी
navāratnī |
नवारत्नयः
navāratnayaḥ |
Acusativo |
नवारत्निम्
navāratnim |
नवारत्नी
navāratnī |
नवारत्नीः
navāratnīḥ |
Instrumental |
नवारत्न्या
navāratnyā |
नवारत्निभ्याम्
navāratnibhyām |
नवारत्निभिः
navāratnibhiḥ |
Dativo |
नवारत्नये
navāratnaye नवारत्न्यै navāratnyai |
नवारत्निभ्याम्
navāratnibhyām |
नवारत्निभ्यः
navāratnibhyaḥ |
Ablativo |
नवारत्नेः
navāratneḥ नवारत्न्याः navāratnyāḥ |
नवारत्निभ्याम्
navāratnibhyām |
नवारत्निभ्यः
navāratnibhyaḥ |
Genitivo |
नवारत्नेः
navāratneḥ नवारत्न्याः navāratnyāḥ |
नवारत्न्योः
navāratnyoḥ |
नवारत्नीनाम्
navāratnīnām |
Locativo |
नवारत्नौ
navāratnau नवारत्न्याम् navāratnyām |
नवारत्न्योः
navāratnyoḥ |
नवारत्निषु
navāratniṣu |