Singular | Dual | Plural | |
Nominativo |
नवार्णवपद्धतिः
navārṇavapaddhatiḥ |
नवार्णवपद्धती
navārṇavapaddhatī |
नवार्णवपद्धतयः
navārṇavapaddhatayaḥ |
Vocativo |
नवार्णवपद्धते
navārṇavapaddhate |
नवार्णवपद्धती
navārṇavapaddhatī |
नवार्णवपद्धतयः
navārṇavapaddhatayaḥ |
Acusativo |
नवार्णवपद्धतिम्
navārṇavapaddhatim |
नवार्णवपद्धती
navārṇavapaddhatī |
नवार्णवपद्धतीः
navārṇavapaddhatīḥ |
Instrumental |
नवार्णवपद्धत्या
navārṇavapaddhatyā |
नवार्णवपद्धतिभ्याम्
navārṇavapaddhatibhyām |
नवार्णवपद्धतिभिः
navārṇavapaddhatibhiḥ |
Dativo |
नवार्णवपद्धतये
navārṇavapaddhataye नवार्णवपद्धत्यै navārṇavapaddhatyai |
नवार्णवपद्धतिभ्याम्
navārṇavapaddhatibhyām |
नवार्णवपद्धतिभ्यः
navārṇavapaddhatibhyaḥ |
Ablativo |
नवार्णवपद्धतेः
navārṇavapaddhateḥ नवार्णवपद्धत्याः navārṇavapaddhatyāḥ |
नवार्णवपद्धतिभ्याम्
navārṇavapaddhatibhyām |
नवार्णवपद्धतिभ्यः
navārṇavapaddhatibhyaḥ |
Genitivo |
नवार्णवपद्धतेः
navārṇavapaddhateḥ नवार्णवपद्धत्याः navārṇavapaddhatyāḥ |
नवार्णवपद्धत्योः
navārṇavapaddhatyoḥ |
नवार्णवपद्धतीनाम्
navārṇavapaddhatīnām |
Locativo |
नवार्णवपद्धतौ
navārṇavapaddhatau नवार्णवपद्धत्याम् navārṇavapaddhatyām |
नवार्णवपद्धत्योः
navārṇavapaddhatyoḥ |
नवार्णवपद्धतिषु
navārṇavapaddhatiṣu |