Singular | Dual | Plural | |
Nominativo |
नवाशीतिः
navāśītiḥ |
नवाशीती
navāśītī |
नवाशीतयः
navāśītayaḥ |
Vocativo |
नवाशीते
navāśīte |
नवाशीती
navāśītī |
नवाशीतयः
navāśītayaḥ |
Acusativo |
नवाशीतिम्
navāśītim |
नवाशीती
navāśītī |
नवाशीतीः
navāśītīḥ |
Instrumental |
नवाशीत्या
navāśītyā |
नवाशीतिभ्याम्
navāśītibhyām |
नवाशीतिभिः
navāśītibhiḥ |
Dativo |
नवाशीतये
navāśītaye नवाशीत्यै navāśītyai |
नवाशीतिभ्याम्
navāśītibhyām |
नवाशीतिभ्यः
navāśītibhyaḥ |
Ablativo |
नवाशीतेः
navāśīteḥ नवाशीत्याः navāśītyāḥ |
नवाशीतिभ्याम्
navāśītibhyām |
नवाशीतिभ्यः
navāśītibhyaḥ |
Genitivo |
नवाशीतेः
navāśīteḥ नवाशीत्याः navāśītyāḥ |
नवाशीत्योः
navāśītyoḥ |
नवाशीतीनाम्
navāśītīnām |
Locativo |
नवाशीतौ
navāśītau नवाशीत्याम् navāśītyām |
नवाशीत्योः
navāśītyoḥ |
नवाशीतिषु
navāśītiṣu |