Singular | Dual | Plural | |
Nominativo |
नवाश्रा
navāśrā |
नवाश्रे
navāśre |
नवाश्राः
navāśrāḥ |
Vocativo |
नवाश्रे
navāśre |
नवाश्रे
navāśre |
नवाश्राः
navāśrāḥ |
Acusativo |
नवाश्राम्
navāśrām |
नवाश्रे
navāśre |
नवाश्राः
navāśrāḥ |
Instrumental |
नवाश्रया
navāśrayā |
नवाश्राभ्याम्
navāśrābhyām |
नवाश्राभिः
navāśrābhiḥ |
Dativo |
नवाश्रायै
navāśrāyai |
नवाश्राभ्याम्
navāśrābhyām |
नवाश्राभ्यः
navāśrābhyaḥ |
Ablativo |
नवाश्रायाः
navāśrāyāḥ |
नवाश्राभ्याम्
navāśrābhyām |
नवाश्राभ्यः
navāśrābhyaḥ |
Genitivo |
नवाश्रायाः
navāśrāyāḥ |
नवाश्रयोः
navāśrayoḥ |
नवाश्राणाम्
navāśrāṇām |
Locativo |
नवाश्रायाम्
navāśrāyām |
नवाश्रयोः
navāśrayoḥ |
नवाश्रासु
navāśrāsu |