Singular | Dual | Plural | |
Nominativo |
नवतिः
navatiḥ |
नवती
navatī |
नवतयः
navatayaḥ |
Vocativo |
नवते
navate |
नवती
navatī |
नवतयः
navatayaḥ |
Acusativo |
नवतिम्
navatim |
नवती
navatī |
नवतीः
navatīḥ |
Instrumental |
नवत्या
navatyā |
नवतिभ्याम्
navatibhyām |
नवतिभिः
navatibhiḥ |
Dativo |
नवतये
navataye नवत्यै navatyai |
नवतिभ्याम्
navatibhyām |
नवतिभ्यः
navatibhyaḥ |
Ablativo |
नवतेः
navateḥ नवत्याः navatyāḥ |
नवतिभ्याम्
navatibhyām |
नवतिभ्यः
navatibhyaḥ |
Genitivo |
नवतेः
navateḥ नवत्याः navatyāḥ |
नवत्योः
navatyoḥ |
नवतीनाम्
navatīnām |
Locativo |
नवतौ
navatau नवत्याम् navatyām |
नवत्योः
navatyoḥ |
नवतिषु
navatiṣu |