Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतितमी navatitamī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo नवतितमी navatitamī
नवतितम्यौ navatitamyau
नवतितम्यः navatitamyaḥ
Vocativo नवतितमि navatitami
नवतितम्यौ navatitamyau
नवतितम्यः navatitamyaḥ
Acusativo नवतितमीम् navatitamīm
नवतितम्यौ navatitamyau
नवतितमीः navatitamīḥ
Instrumental नवतितम्या navatitamyā
नवतितमीभ्याम् navatitamībhyām
नवतितमीभिः navatitamībhiḥ
Dativo नवतितम्यै navatitamyai
नवतितमीभ्याम् navatitamībhyām
नवतितमीभ्यः navatitamībhyaḥ
Ablativo नवतितम्याः navatitamyāḥ
नवतितमीभ्याम् navatitamībhyām
नवतितमीभ्यः navatitamībhyaḥ
Genitivo नवतितम्याः navatitamyāḥ
नवतितम्योः navatitamyoḥ
नवतितमीनाम् navatitamīnām
Locativo नवतितम्याम् navatitamyām
नवतितम्योः navatitamyoḥ
नवतितमीषु navatitamīṣu