| Singular | Dual | Plural |
Nominativo |
नवतितमी
navatitamī
|
नवतितम्यौ
navatitamyau
|
नवतितम्यः
navatitamyaḥ
|
Vocativo |
नवतितमि
navatitami
|
नवतितम्यौ
navatitamyau
|
नवतितम्यः
navatitamyaḥ
|
Acusativo |
नवतितमीम्
navatitamīm
|
नवतितम्यौ
navatitamyau
|
नवतितमीः
navatitamīḥ
|
Instrumental |
नवतितम्या
navatitamyā
|
नवतितमीभ्याम्
navatitamībhyām
|
नवतितमीभिः
navatitamībhiḥ
|
Dativo |
नवतितम्यै
navatitamyai
|
नवतितमीभ्याम्
navatitamībhyām
|
नवतितमीभ्यः
navatitamībhyaḥ
|
Ablativo |
नवतितम्याः
navatitamyāḥ
|
नवतितमीभ्याम्
navatitamībhyām
|
नवतितमीभ्यः
navatitamībhyaḥ
|
Genitivo |
नवतितम्याः
navatitamyāḥ
|
नवतितम्योः
navatitamyoḥ
|
नवतितमीनाम्
navatitamīnām
|
Locativo |
नवतितम्याम्
navatitamyām
|
नवतितम्योः
navatitamyoḥ
|
नवतितमीषु
navatitamīṣu
|