| Singular | Dual | Plural |
Nominative |
नवतितमी
navatitamī
|
नवतितम्यौ
navatitamyau
|
नवतितम्यः
navatitamyaḥ
|
Vocative |
नवतितमि
navatitami
|
नवतितम्यौ
navatitamyau
|
नवतितम्यः
navatitamyaḥ
|
Accusative |
नवतितमीम्
navatitamīm
|
नवतितम्यौ
navatitamyau
|
नवतितमीः
navatitamīḥ
|
Instrumental |
नवतितम्या
navatitamyā
|
नवतितमीभ्याम्
navatitamībhyām
|
नवतितमीभिः
navatitamībhiḥ
|
Dative |
नवतितम्यै
navatitamyai
|
नवतितमीभ्याम्
navatitamībhyām
|
नवतितमीभ्यः
navatitamībhyaḥ
|
Ablative |
नवतितम्याः
navatitamyāḥ
|
नवतितमीभ्याम्
navatitamībhyām
|
नवतितमीभ्यः
navatitamībhyaḥ
|
Genitive |
नवतितम्याः
navatitamyāḥ
|
नवतितम्योः
navatitamyoḥ
|
नवतितमीनाम्
navatitamīnām
|
Locative |
नवतितम्याम्
navatitamyām
|
नवतितम्योः
navatitamyoḥ
|
नवतितमीषु
navatitamīṣu
|