Sanskrit tools

Sanskrit declension


Declension of नवतितमी navatitamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवतितमी navatitamī
नवतितम्यौ navatitamyau
नवतितम्यः navatitamyaḥ
Vocative नवतितमि navatitami
नवतितम्यौ navatitamyau
नवतितम्यः navatitamyaḥ
Accusative नवतितमीम् navatitamīm
नवतितम्यौ navatitamyau
नवतितमीः navatitamīḥ
Instrumental नवतितम्या navatitamyā
नवतितमीभ्याम् navatitamībhyām
नवतितमीभिः navatitamībhiḥ
Dative नवतितम्यै navatitamyai
नवतितमीभ्याम् navatitamībhyām
नवतितमीभ्यः navatitamībhyaḥ
Ablative नवतितम्याः navatitamyāḥ
नवतितमीभ्याम् navatitamībhyām
नवतितमीभ्यः navatitamībhyaḥ
Genitive नवतितम्याः navatitamyāḥ
नवतितम्योः navatitamyoḥ
नवतितमीनाम् navatitamīnām
Locative नवतितम्याम् navatitamyām
नवतितम्योः navatitamyoḥ
नवतितमीषु navatitamīṣu