| Singular | Dual | Plural |
Nominativo |
नवतिरुपतिमाहात्म्यम्
navatirupatimāhātmyam
|
नवतिरुपतिमाहात्म्ये
navatirupatimāhātmye
|
नवतिरुपतिमाहात्म्यानि
navatirupatimāhātmyāni
|
Vocativo |
नवतिरुपतिमाहात्म्य
navatirupatimāhātmya
|
नवतिरुपतिमाहात्म्ये
navatirupatimāhātmye
|
नवतिरुपतिमाहात्म्यानि
navatirupatimāhātmyāni
|
Acusativo |
नवतिरुपतिमाहात्म्यम्
navatirupatimāhātmyam
|
नवतिरुपतिमाहात्म्ये
navatirupatimāhātmye
|
नवतिरुपतिमाहात्म्यानि
navatirupatimāhātmyāni
|
Instrumental |
नवतिरुपतिमाहात्म्येन
navatirupatimāhātmyena
|
नवतिरुपतिमाहात्म्याभ्याम्
navatirupatimāhātmyābhyām
|
नवतिरुपतिमाहात्म्यैः
navatirupatimāhātmyaiḥ
|
Dativo |
नवतिरुपतिमाहात्म्याय
navatirupatimāhātmyāya
|
नवतिरुपतिमाहात्म्याभ्याम्
navatirupatimāhātmyābhyām
|
नवतिरुपतिमाहात्म्येभ्यः
navatirupatimāhātmyebhyaḥ
|
Ablativo |
नवतिरुपतिमाहात्म्यात्
navatirupatimāhātmyāt
|
नवतिरुपतिमाहात्म्याभ्याम्
navatirupatimāhātmyābhyām
|
नवतिरुपतिमाहात्म्येभ्यः
navatirupatimāhātmyebhyaḥ
|
Genitivo |
नवतिरुपतिमाहात्म्यस्य
navatirupatimāhātmyasya
|
नवतिरुपतिमाहात्म्ययोः
navatirupatimāhātmyayoḥ
|
नवतिरुपतिमाहात्म्यानाम्
navatirupatimāhātmyānām
|
Locativo |
नवतिरुपतिमाहात्म्ये
navatirupatimāhātmye
|
नवतिरुपतिमाहात्म्ययोः
navatirupatimāhātmyayoḥ
|
नवतिरुपतिमाहात्म्येषु
navatirupatimāhātmyeṣu
|