Singular | Dual | Plural | |
Nominativo |
नवरम्
navaram |
नवरे
navare |
नवराणि
navarāṇi |
Vocativo |
नवर
navara |
नवरे
navare |
नवराणि
navarāṇi |
Acusativo |
नवरम्
navaram |
नवरे
navare |
नवराणि
navarāṇi |
Instrumental |
नवरेण
navareṇa |
नवराभ्याम्
navarābhyām |
नवरैः
navaraiḥ |
Dativo |
नवराय
navarāya |
नवराभ्याम्
navarābhyām |
नवरेभ्यः
navarebhyaḥ |
Ablativo |
नवरात्
navarāt |
नवराभ्याम्
navarābhyām |
नवरेभ्यः
navarebhyaḥ |
Genitivo |
नवरस्य
navarasya |
नवरयोः
navarayoḥ |
नवराणाम्
navarāṇām |
Locativo |
नवरे
navare |
नवरयोः
navarayoḥ |
नवरेषु
navareṣu |