| Singular | Dual | Plural |
Nominativo |
नानाकर्मा
nānākarmā
|
नानाकर्मे
nānākarme
|
नानाकर्माः
nānākarmāḥ
|
Vocativo |
नानाकर्मे
nānākarme
|
नानाकर्मे
nānākarme
|
नानाकर्माः
nānākarmāḥ
|
Acusativo |
नानाकर्माम्
nānākarmām
|
नानाकर्मे
nānākarme
|
नानाकर्माः
nānākarmāḥ
|
Instrumental |
नानाकर्मया
nānākarmayā
|
नानाकर्माभ्याम्
nānākarmābhyām
|
नानाकर्माभिः
nānākarmābhiḥ
|
Dativo |
नानाकर्मायै
nānākarmāyai
|
नानाकर्माभ्याम्
nānākarmābhyām
|
नानाकर्माभ्यः
nānākarmābhyaḥ
|
Ablativo |
नानाकर्मायाः
nānākarmāyāḥ
|
नानाकर्माभ्याम्
nānākarmābhyām
|
नानाकर्माभ्यः
nānākarmābhyaḥ
|
Genitivo |
नानाकर्मायाः
nānākarmāyāḥ
|
नानाकर्मयोः
nānākarmayoḥ
|
नानाकर्माणाम्
nānākarmāṇām
|
Locativo |
नानाकर्मायाम्
nānākarmāyām
|
नानाकर्मयोः
nānākarmayoḥ
|
नानाकर्मासु
nānākarmāsu
|