| Singular | Dual | Plural |
Nominativo |
नानाकारम्
nānākāram
|
नानाकारे
nānākāre
|
नानाकाराणि
nānākārāṇi
|
Vocativo |
नानाकार
nānākāra
|
नानाकारे
nānākāre
|
नानाकाराणि
nānākārāṇi
|
Acusativo |
नानाकारम्
nānākāram
|
नानाकारे
nānākāre
|
नानाकाराणि
nānākārāṇi
|
Instrumental |
नानाकारेण
nānākāreṇa
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकारैः
nānākāraiḥ
|
Dativo |
नानाकाराय
nānākārāya
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकारेभ्यः
nānākārebhyaḥ
|
Ablativo |
नानाकारात्
nānākārāt
|
नानाकाराभ्याम्
nānākārābhyām
|
नानाकारेभ्यः
nānākārebhyaḥ
|
Genitivo |
नानाकारस्य
nānākārasya
|
नानाकारयोः
nānākārayoḥ
|
नानाकाराणाम्
nānākārāṇām
|
Locativo |
नानाकारे
nānākāre
|
नानाकारयोः
nānākārayoḥ
|
नानाकारेषु
nānākāreṣu
|