Singular | Dual | Plural | |
Nominativo |
नानाचेताः
nānācetāḥ |
नानाचेतसौ
nānācetasau |
नानाचेतसः
nānācetasaḥ |
Vocativo |
नानाचेतः
nānācetaḥ |
नानाचेतसौ
nānācetasau |
नानाचेतसः
nānācetasaḥ |
Acusativo |
नानाचेतसम्
nānācetasam |
नानाचेतसौ
nānācetasau |
नानाचेतसः
nānācetasaḥ |
Instrumental |
नानाचेतसा
nānācetasā |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभिः
nānācetobhiḥ |
Dativo |
नानाचेतसे
nānācetase |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभ्यः
nānācetobhyaḥ |
Ablativo |
नानाचेतसः
nānācetasaḥ |
नानाचेतोभ्याम्
nānācetobhyām |
नानाचेतोभ्यः
nānācetobhyaḥ |
Genitivo |
नानाचेतसः
nānācetasaḥ |
नानाचेतसोः
nānācetasoḥ |
नानाचेतसाम्
nānācetasām |
Locativo |
नानाचेतसि
nānācetasi |
नानाचेतसोः
nānācetasoḥ |
नानाचेतःसु
nānācetaḥsu नानाचेतस्सु nānācetassu |