| Singular | Dual | Plural |
Nominativo |
नानाजातीयम्
nānājātīyam
|
नानाजातीये
nānājātīye
|
नानाजातीयानि
nānājātīyāni
|
Vocativo |
नानाजातीय
nānājātīya
|
नानाजातीये
nānājātīye
|
नानाजातीयानि
nānājātīyāni
|
Acusativo |
नानाजातीयम्
nānājātīyam
|
नानाजातीये
nānājātīye
|
नानाजातीयानि
nānājātīyāni
|
Instrumental |
नानाजातीयेन
nānājātīyena
|
नानाजातीयाभ्याम्
nānājātīyābhyām
|
नानाजातीयैः
nānājātīyaiḥ
|
Dativo |
नानाजातीयाय
nānājātīyāya
|
नानाजातीयाभ्याम्
nānājātīyābhyām
|
नानाजातीयेभ्यः
nānājātīyebhyaḥ
|
Ablativo |
नानाजातीयात्
nānājātīyāt
|
नानाजातीयाभ्याम्
nānājātīyābhyām
|
नानाजातीयेभ्यः
nānājātīyebhyaḥ
|
Genitivo |
नानाजातीयस्य
nānājātīyasya
|
नानाजातीययोः
nānājātīyayoḥ
|
नानाजातीयानाम्
nānājātīyānām
|
Locativo |
नानाजातीये
nānājātīye
|
नानाजातीययोः
nānājātīyayoḥ
|
नानाजातीयेषु
nānājātīyeṣu
|