| Singular | Dual | Plural |
| Nominativo |
नानानर्घमहारत्नमयी
nānānarghamahāratnamayī
|
नानानर्घमहारत्नमय्यौ
nānānarghamahāratnamayyau
|
नानानर्घमहारत्नमय्यः
nānānarghamahāratnamayyaḥ
|
| Vocativo |
नानानर्घमहारत्नमयि
nānānarghamahāratnamayi
|
नानानर्घमहारत्नमय्यौ
nānānarghamahāratnamayyau
|
नानानर्घमहारत्नमय्यः
nānānarghamahāratnamayyaḥ
|
| Acusativo |
नानानर्घमहारत्नमयीम्
nānānarghamahāratnamayīm
|
नानानर्घमहारत्नमय्यौ
nānānarghamahāratnamayyau
|
नानानर्घमहारत्नमयीः
nānānarghamahāratnamayīḥ
|
| Instrumental |
नानानर्घमहारत्नमय्या
nānānarghamahāratnamayyā
|
नानानर्घमहारत्नमयीभ्याम्
nānānarghamahāratnamayībhyām
|
नानानर्घमहारत्नमयीभिः
nānānarghamahāratnamayībhiḥ
|
| Dativo |
नानानर्घमहारत्नमय्यै
nānānarghamahāratnamayyai
|
नानानर्घमहारत्नमयीभ्याम्
nānānarghamahāratnamayībhyām
|
नानानर्घमहारत्नमयीभ्यः
nānānarghamahāratnamayībhyaḥ
|
| Ablativo |
नानानर्घमहारत्नमय्याः
nānānarghamahāratnamayyāḥ
|
नानानर्घमहारत्नमयीभ्याम्
nānānarghamahāratnamayībhyām
|
नानानर्घमहारत्नमयीभ्यः
nānānarghamahāratnamayībhyaḥ
|
| Genitivo |
नानानर्घमहारत्नमय्याः
nānānarghamahāratnamayyāḥ
|
नानानर्घमहारत्नमय्योः
nānānarghamahāratnamayyoḥ
|
नानानर्घमहारत्नमयीनाम्
nānānarghamahāratnamayīnām
|
| Locativo |
नानानर्घमहारत्नमय्याम्
nānānarghamahāratnamayyām
|
नानानर्घमहारत्नमय्योः
nānānarghamahāratnamayyoḥ
|
नानानर्घमहारत्नमयीषु
nānānarghamahāratnamayīṣu
|