Sanskrit tools

Sanskrit declension


Declension of नानानर्घमहारत्नमयी nānānarghamahāratnamayī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नानानर्घमहारत्नमयी nānānarghamahāratnamayī
नानानर्घमहारत्नमय्यौ nānānarghamahāratnamayyau
नानानर्घमहारत्नमय्यः nānānarghamahāratnamayyaḥ
Vocative नानानर्घमहारत्नमयि nānānarghamahāratnamayi
नानानर्घमहारत्नमय्यौ nānānarghamahāratnamayyau
नानानर्घमहारत्नमय्यः nānānarghamahāratnamayyaḥ
Accusative नानानर्घमहारत्नमयीम् nānānarghamahāratnamayīm
नानानर्घमहारत्नमय्यौ nānānarghamahāratnamayyau
नानानर्घमहारत्नमयीः nānānarghamahāratnamayīḥ
Instrumental नानानर्घमहारत्नमय्या nānānarghamahāratnamayyā
नानानर्घमहारत्नमयीभ्याम् nānānarghamahāratnamayībhyām
नानानर्घमहारत्नमयीभिः nānānarghamahāratnamayībhiḥ
Dative नानानर्घमहारत्नमय्यै nānānarghamahāratnamayyai
नानानर्घमहारत्नमयीभ्याम् nānānarghamahāratnamayībhyām
नानानर्घमहारत्नमयीभ्यः nānānarghamahāratnamayībhyaḥ
Ablative नानानर्घमहारत्नमय्याः nānānarghamahāratnamayyāḥ
नानानर्घमहारत्नमयीभ्याम् nānānarghamahāratnamayībhyām
नानानर्घमहारत्नमयीभ्यः nānānarghamahāratnamayībhyaḥ
Genitive नानानर्घमहारत्नमय्याः nānānarghamahāratnamayyāḥ
नानानर्घमहारत्नमय्योः nānānarghamahāratnamayyoḥ
नानानर्घमहारत्नमयीनाम् nānānarghamahāratnamayīnām
Locative नानानर्घमहारत्नमय्याम् nānānarghamahāratnamayyām
नानानर्घमहारत्नमय्योः nānānarghamahāratnamayyoḥ
नानानर्घमहारत्नमयीषु nānānarghamahāratnamayīṣu