| Singular | Dual | Plural |
| Nominativo |
नानाफलमयम्
nānāphalamayam
|
नानाफलमये
nānāphalamaye
|
नानाफलमयानि
nānāphalamayāni
|
| Vocativo |
नानाफलमय
nānāphalamaya
|
नानाफलमये
nānāphalamaye
|
नानाफलमयानि
nānāphalamayāni
|
| Acusativo |
नानाफलमयम्
nānāphalamayam
|
नानाफलमये
nānāphalamaye
|
नानाफलमयानि
nānāphalamayāni
|
| Instrumental |
नानाफलमयेन
nānāphalamayena
|
नानाफलमयाभ्याम्
nānāphalamayābhyām
|
नानाफलमयैः
nānāphalamayaiḥ
|
| Dativo |
नानाफलमयाय
nānāphalamayāya
|
नानाफलमयाभ्याम्
nānāphalamayābhyām
|
नानाफलमयेभ्यः
nānāphalamayebhyaḥ
|
| Ablativo |
नानाफलमयात्
nānāphalamayāt
|
नानाफलमयाभ्याम्
nānāphalamayābhyām
|
नानाफलमयेभ्यः
nānāphalamayebhyaḥ
|
| Genitivo |
नानाफलमयस्य
nānāphalamayasya
|
नानाफलमययोः
nānāphalamayayoḥ
|
नानाफलमयानाम्
nānāphalamayānām
|
| Locativo |
नानाफलमये
nānāphalamaye
|
नानाफलमययोः
nānāphalamayayoḥ
|
नानाफलमयेषु
nānāphalamayeṣu
|