| Singular | Dual | Plural |
Nominativo |
नानाभूतम्
nānābhūtam
|
नानाभूते
nānābhūte
|
नानाभूतानि
nānābhūtāni
|
Vocativo |
नानाभूत
nānābhūta
|
नानाभूते
nānābhūte
|
नानाभूतानि
nānābhūtāni
|
Acusativo |
नानाभूतम्
nānābhūtam
|
नानाभूते
nānābhūte
|
नानाभूतानि
nānābhūtāni
|
Instrumental |
नानाभूतेन
nānābhūtena
|
नानाभूताभ्याम्
nānābhūtābhyām
|
नानाभूतैः
nānābhūtaiḥ
|
Dativo |
नानाभूताय
nānābhūtāya
|
नानाभूताभ्याम्
nānābhūtābhyām
|
नानाभूतेभ्यः
nānābhūtebhyaḥ
|
Ablativo |
नानाभूतात्
nānābhūtāt
|
नानाभूताभ्याम्
nānābhūtābhyām
|
नानाभूतेभ्यः
nānābhūtebhyaḥ
|
Genitivo |
नानाभूतस्य
nānābhūtasya
|
नानाभूतयोः
nānābhūtayoḥ
|
नानाभूतानाम्
nānābhūtānām
|
Locativo |
नानाभूते
nānābhūte
|
नानाभूतयोः
nānābhūtayoḥ
|
नानाभूतेषु
nānābhūteṣu
|