Herramientas de sánscrito

Declinación del sánscrito


Declinación de नानावृक्षीय nānāvṛkṣīya, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानावृक्षीयम् nānāvṛkṣīyam
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाणि nānāvṛkṣīyāṇi
Vocativo नानावृक्षीय nānāvṛkṣīya
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाणि nānāvṛkṣīyāṇi
Acusativo नानावृक्षीयम् nānāvṛkṣīyam
नानावृक्षीये nānāvṛkṣīye
नानावृक्षीयाणि nānāvṛkṣīyāṇi
Instrumental नानावृक्षीयेण nānāvṛkṣīyeṇa
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयैः nānāvṛkṣīyaiḥ
Dativo नानावृक्षीयाय nānāvṛkṣīyāya
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयेभ्यः nānāvṛkṣīyebhyaḥ
Ablativo नानावृक्षीयात् nānāvṛkṣīyāt
नानावृक्षीयाभ्याम् nānāvṛkṣīyābhyām
नानावृक्षीयेभ्यः nānāvṛkṣīyebhyaḥ
Genitivo नानावृक्षीयस्य nānāvṛkṣīyasya
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयाणाम् nānāvṛkṣīyāṇām
Locativo नानावृक्षीये nānāvṛkṣīye
नानावृक्षीययोः nānāvṛkṣīyayoḥ
नानावृक्षीयेषु nānāvṛkṣīyeṣu