| Singular | Dual | Plural |
Nominativo |
नानौषधम्
nānauṣadham
|
नानौषधे
nānauṣadhe
|
नानौषधानि
nānauṣadhāni
|
Vocativo |
नानौषध
nānauṣadha
|
नानौषधे
nānauṣadhe
|
नानौषधानि
nānauṣadhāni
|
Acusativo |
नानौषधम्
nānauṣadham
|
नानौषधे
nānauṣadhe
|
नानौषधानि
nānauṣadhāni
|
Instrumental |
नानौषधेन
nānauṣadhena
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधैः
nānauṣadhaiḥ
|
Dativo |
नानौषधाय
nānauṣadhāya
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधेभ्यः
nānauṣadhebhyaḥ
|
Ablativo |
नानौषधात्
nānauṣadhāt
|
नानौषधाभ्याम्
nānauṣadhābhyām
|
नानौषधेभ्यः
nānauṣadhebhyaḥ
|
Genitivo |
नानौषधस्य
nānauṣadhasya
|
नानौषधयोः
nānauṣadhayoḥ
|
नानौषधानाम्
nānauṣadhānām
|
Locativo |
नानौषधे
nānauṣadhe
|
नानौषधयोः
nānauṣadhayoḥ
|
नानौषधेषु
nānauṣadheṣu
|