Singular | Dual | Plural | |
Nominativo |
नान्त्रम्
nāntram |
नान्त्रे
nāntre |
नान्त्राणि
nāntrāṇi |
Vocativo |
नान्त्र
nāntra |
नान्त्रे
nāntre |
नान्त्राणि
nāntrāṇi |
Acusativo |
नान्त्रम्
nāntram |
नान्त्रे
nāntre |
नान्त्राणि
nāntrāṇi |
Instrumental |
नान्त्रेण
nāntreṇa |
नान्त्राभ्याम्
nāntrābhyām |
नान्त्रैः
nāntraiḥ |
Dativo |
नान्त्राय
nāntrāya |
नान्त्राभ्याम्
nāntrābhyām |
नान्त्रेभ्यः
nāntrebhyaḥ |
Ablativo |
नान्त्रात्
nāntrāt |
नान्त्राभ्याम्
nāntrābhyām |
नान्त्रेभ्यः
nāntrebhyaḥ |
Genitivo |
नान्त्रस्य
nāntrasya |
नान्त्रयोः
nāntrayoḥ |
नान्त्राणाम्
nāntrāṇām |
Locativo |
नान्त्रे
nāntre |
नान्त्रयोः
nāntrayoḥ |
नान्त्रेषु
nāntreṣu |