| Singular | Dual | Plural |
Nominativo |
नान्दीपुरका
nāndīpurakā
|
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकाः
nāndīpurakāḥ
|
Vocativo |
नान्दीपुरके
nāndīpurake
|
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकाः
nāndīpurakāḥ
|
Acusativo |
नान्दीपुरकाम्
nāndīpurakām
|
नान्दीपुरके
nāndīpurake
|
नान्दीपुरकाः
nāndīpurakāḥ
|
Instrumental |
नान्दीपुरकया
nāndīpurakayā
|
नान्दीपुरकाभ्याम्
nāndīpurakābhyām
|
नान्दीपुरकाभिः
nāndīpurakābhiḥ
|
Dativo |
नान्दीपुरकायै
nāndīpurakāyai
|
नान्दीपुरकाभ्याम्
nāndīpurakābhyām
|
नान्दीपुरकाभ्यः
nāndīpurakābhyaḥ
|
Ablativo |
नान्दीपुरकायाः
nāndīpurakāyāḥ
|
नान्दीपुरकाभ्याम्
nāndīpurakābhyām
|
नान्दीपुरकाभ्यः
nāndīpurakābhyaḥ
|
Genitivo |
नान्दीपुरकायाः
nāndīpurakāyāḥ
|
नान्दीपुरकयोः
nāndīpurakayoḥ
|
नान्दीपुरकाणाम्
nāndīpurakāṇām
|
Locativo |
नान्दीपुरकायाम्
nāndīpurakāyām
|
नान्दीपुरकयोः
nāndīpurakayoḥ
|
नान्दीपुरकासु
nāndīpurakāsu
|