| Singular | Dual | Plural |
Nominativo |
नान्दीमुखः
nāndīmukhaḥ
|
नान्दीमुखौ
nāndīmukhau
|
नान्दीमुखाः
nāndīmukhāḥ
|
Vocativo |
नान्दीमुख
nāndīmukha
|
नान्दीमुखौ
nāndīmukhau
|
नान्दीमुखाः
nāndīmukhāḥ
|
Acusativo |
नान्दीमुखम्
nāndīmukham
|
नान्दीमुखौ
nāndīmukhau
|
नान्दीमुखान्
nāndīmukhān
|
Instrumental |
नान्दीमुखेन
nāndīmukhena
|
नान्दीमुखाभ्याम्
nāndīmukhābhyām
|
नान्दीमुखैः
nāndīmukhaiḥ
|
Dativo |
नान्दीमुखाय
nāndīmukhāya
|
नान्दीमुखाभ्याम्
nāndīmukhābhyām
|
नान्दीमुखेभ्यः
nāndīmukhebhyaḥ
|
Ablativo |
नान्दीमुखात्
nāndīmukhāt
|
नान्दीमुखाभ्याम्
nāndīmukhābhyām
|
नान्दीमुखेभ्यः
nāndīmukhebhyaḥ
|
Genitivo |
नान्दीमुखस्य
nāndīmukhasya
|
नान्दीमुखयोः
nāndīmukhayoḥ
|
नान्दीमुखानाम्
nāndīmukhānām
|
Locativo |
नान्दीमुखे
nāndīmukhe
|
नान्दीमुखयोः
nāndīmukhayoḥ
|
नान्दीमुखेषु
nāndīmukheṣu
|