| Singular | Dual | Plural | |
| Nominativo |
नाभिः
nābhiḥ |
नाभी
nābhī |
नाभयः
nābhayaḥ |
| Vocativo |
नाभे
nābhe |
नाभी
nābhī |
नाभयः
nābhayaḥ |
| Acusativo |
नाभिम्
nābhim |
नाभी
nābhī |
नाभीः
nābhīḥ |
| Instrumental |
नाभ्या
nābhyā |
नाभिभ्याम्
nābhibhyām |
नाभिभिः
nābhibhiḥ |
| Dativo |
नाभये
nābhaye नाभ्यै nābhyai |
नाभिभ्याम्
nābhibhyām |
नाभिभ्यः
nābhibhyaḥ |
| Ablativo |
नाभेः
nābheḥ नाभ्याः nābhyāḥ |
नाभिभ्याम्
nābhibhyām |
नाभिभ्यः
nābhibhyaḥ |
| Genitivo |
नाभेः
nābheḥ नाभ्याः nābhyāḥ |
नाभ्योः
nābhyoḥ |
नाभीनाम्
nābhīnām |
| Locativo |
नाभौ
nābhau नाभ्याम् nābhyām |
नाभ्योः
nābhyoḥ |
नाभिषु
nābhiṣu |