| Singular | Dual | Plural |
Nominativo |
नाभिनाडी
nābhināḍī
|
नाभिनाड्यौ
nābhināḍyau
|
नाभिनाड्यः
nābhināḍyaḥ
|
Vocativo |
नाभिनाडि
nābhināḍi
|
नाभिनाड्यौ
nābhināḍyau
|
नाभिनाड्यः
nābhināḍyaḥ
|
Acusativo |
नाभिनाडीम्
nābhināḍīm
|
नाभिनाड्यौ
nābhināḍyau
|
नाभिनाडीः
nābhināḍīḥ
|
Instrumental |
नाभिनाड्या
nābhināḍyā
|
नाभिनाडीभ्याम्
nābhināḍībhyām
|
नाभिनाडीभिः
nābhināḍībhiḥ
|
Dativo |
नाभिनाड्यै
nābhināḍyai
|
नाभिनाडीभ्याम्
nābhināḍībhyām
|
नाभिनाडीभ्यः
nābhināḍībhyaḥ
|
Ablativo |
नाभिनाड्याः
nābhināḍyāḥ
|
नाभिनाडीभ्याम्
nābhināḍībhyām
|
नाभिनाडीभ्यः
nābhināḍībhyaḥ
|
Genitivo |
नाभिनाड्याः
nābhināḍyāḥ
|
नाभिनाड्योः
nābhināḍyoḥ
|
नाभिनाडीनाम्
nābhināḍīnām
|
Locativo |
नाभिनाड्याम्
nābhināḍyām
|
नाभिनाड्योः
nābhināḍyoḥ
|
नाभिनाडीषु
nābhināḍīṣu
|